वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡मि꣢द्धम꣣ग्निं꣢ स꣣मि꣡धा꣢ गि꣣रा꣡ गृ꣢णे꣣ शु꣡चिं꣢ पाव꣣कं꣢ पु꣣रो꣡ अ꣢ध्व꣣रे꣢ ध्रु꣣व꣢म् । वि꣢प्र꣣ꣳ हो꣡ता꣢रं पुरु꣣वा꣡र꣢म꣣द्रु꣡हं꣢ क꣣वि꣢ꣳ सु꣣म्नै꣡री꣢महे जा꣣त꣡वे꣢दसम् ॥१५६७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रꣳ होतारं पुरुवारमद्रुहं कविꣳ सुम्नैरीमहे जातवेदसम् ॥१५६७॥

मन्त्र उच्चारण
पद पाठ

स꣡मि꣢꣯द्धम् । सम् । इ꣣द्धम् । अग्नि꣢म् । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । गि꣣रा꣢ । गृ꣣णे । शु꣣चि꣢꣯म् । पा꣣वक꣢म् । पु꣣रः꣢ । अ꣣ध्वरे꣢ । ध्रु꣣व꣢म् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । हो꣡ता꣢꣯रम् । पु꣣रुवा꣡र꣢म् । पु꣣रु । वा꣡र꣢꣯म् । अ꣣द्रु꣡ह꣢म् । अ꣣ । द्रु꣡ह꣢꣯म् । क꣣वि꣢म् । सु꣣म्नैः꣢ । ई꣣महे । जात꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् ॥१५६७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1567 | (कौथोम) 7 » 2 » 13 » 1 | (रानायाणीय) 15 » 4 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जगदीश्वर के गुणों का वर्णन है।

पदार्थान्वयभाषाः -

(समिद्धम्) तेजस्वी (अग्निम्) अग्रनायक जगदीश्वर की (समिधा गिरा) तेजोमयी वाणी से, मैं (गृणे) स्तुति करता हूँ। (शुचिम्) पवित्र, (पावकम्) पवित्रकर्ता (पुरः) सामने (अध्वरे) उपासना-यज्ञ में (ध्रुवम्) स्थिररूप में विद्यमान, (विप्रम्) विशेषरूप से पूर्णता प्रदान करनेवाले, (होतारम्) सुख आदि देनेवाले, (पुरुवारम्) बहुत वरणीय अथवा बहुत से दोषों का निवारण करनेवाले, (कविम्) क्रान्तद्रष्टा, मेधावी, (जातवेदसम्) सर्वज्ञ, सर्वव्यापक जगदीश्वर से हम (सुम्नैः) सुखकारी स्तोत्रों के द्वारा (ईमहे) याचना करते हैं ॥१॥ यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है ॥१॥

भावार्थभाषाः -

जो तेजस्वी, पवित्र, पवित्रकर्ता, स्थिर, छिद्रों को भरनेवाला, सद्गुणों का दाता, दुर्गुणों को दूर करनेवाला, भक्तवत्सल, क्रान्तद्रष्टा, सर्वज्ञ सर्वान्तर्यामी परमेश्वर है, उसका श्रद्धा से सबको भजन करना चाहिए और उससे सद्गुणों की याचना करनी चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जगदीश्वरस्य गुणान् कीर्तयति।

पदार्थान्वयभाषाः -

(समिद्धम्) प्रदीप्तम्, तेजोमयम् (अग्निम्) अग्रनायकं जगदीश्वरम् (समिधा गिरा) प्रदीप्तया तेजोमय्या वाचा (गृणे) स्तौमि। (शुचिम्) पवित्रम्, (पावकम्) पवित्रकर्तारम्, (पुरः) समक्षम् (अध्वरे) उपासनायज्ञे (ध्रुवम्) स्थिरतया विद्यमानम्, (विप्रम्) विशेषेण पूरयितारम्, (होतारम्) सुखादीनां दातारम्, (पुरुवारम्) बहुवरणीयानां पुरूणां बहूनां दोषाणां निवारकं वा, (अद्रुहम्) अद्रोग्धारम्, (कविम्) क्रान्तदर्शनं मेधाविनम्, (जातवेदसम्) सर्वज्ञं सर्वव्यापिनं जगदीश्वरम्, वयम् (सुम्नैः) सुखकरैः स्तोत्रैः (ईमहे) याचामहे ॥१॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः ॥१॥

भावार्थभाषाः -

यस्तेजस्वी पवित्रः पावको ध्रुवश्छिद्राणां पूरयिता सद्गुणानां दाता दुर्गुणानामपहर्ता भक्तवत्सलः क्रान्तद्रष्टा सर्वज्ञः सर्वान्तर्यामी परमेश्वरोऽस्ति स सर्वैः श्रद्धया सम्भजनीयः सद्गुणान् याचनीयश्च ॥१॥